संस्कृत शब्दरूप - म्रक्ष (Samskrit Shabdroop - म्रक्ष)

म्रक्ष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रक्षम्

म्रक्षे

म्रक्षाणि

द्वितीया

म्रक्षम्

म्रक्षे

म्रक्षाणि

तृतीया

म्रक्षेण

म्रक्षाभ्याम्

म्रक्षैः

चतुर्थी

म्रक्षाय

म्रक्षाभ्याम्

म्रक्षेभ्यः

पञ्चमी

म्रक्षात् / म्रक्षाद्

म्रक्षाभ्याम्

म्रक्षेभ्यः

षष्ठी

म्रक्षस्य

म्रक्षयोः

म्रक्षाणाम्

सप्तमी

म्रक्षे

म्रक्षयोः

म्रक्षेषु

सम्बोधनम्

हे म्रक्ष !

हे म्रक्षे !

हे म्रक्षाणि !