Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रक्ष (Samskrit Shabdroop - म्रक्ष)

म्रक्ष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रक्षम्म्रक्षेम्रक्षाणि
द्वितीया (to)म्रक्षम्म्रक्षेम्रक्षाणि
तृतीया (by/with/through)म्रक्षेणम्रक्षाभ्याम्म्रक्षैः
चतुर्थी (to/for)म्रक्षायम्रक्षाभ्याम्म्रक्षेभ्यः
पञ्चमी (from)म्रक्षात् / म्रक्षाद्म्रक्षाभ्याम्म्रक्षेभ्यः
षष्ठी (of/'s)म्रक्षस्यम्रक्षयोःम्रक्षाणाम्
सप्तमी (in/on/at/among)म्रक्षेम्रक्षयोःम्रक्षेषु
सम्बोधनम् (O!)हे म्रक्ष !हे म्रक्षे !हे म्रक्षाणि !