संस्कृत शब्दरूप - म्रदित (Samskrit Shabdroop - म्रदित)

म्रदित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रदितम्

म्रदिते

म्रदितानि

द्वितीया

म्रदितम्

म्रदिते

म्रदितानि

तृतीया

म्रदितेन

म्रदिताभ्याम्

म्रदितैः

चतुर्थी

म्रदिताय

म्रदिताभ्याम्

म्रदितेभ्यः

पञ्चमी

म्रदितात् / म्रदिताद्

म्रदिताभ्याम्

म्रदितेभ्यः

षष्ठी

म्रदितस्य

म्रदितयोः

म्रदितानाम्

सप्तमी

म्रदिते

म्रदितयोः

म्रदितेषु

सम्बोधनम्

हे म्रदित !

हे म्रदिते !

हे म्रदितानि !