Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रदित (Samskrit Shabdroop - म्रदित)

म्रदित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रदितम्म्रदितेम्रदितानि
द्वितीया (to)म्रदितम्म्रदितेम्रदितानि
तृतीया (by/with/through)म्रदितेनम्रदिताभ्याम्म्रदितैः
चतुर्थी (to/for)म्रदितायम्रदिताभ्याम्म्रदितेभ्यः
पञ्चमी (from)म्रदितात् / म्रदिताद्म्रदिताभ्याम्म्रदितेभ्यः
षष्ठी (of/'s)म्रदितस्यम्रदितयोःम्रदितानाम्
सप्तमी (in/on/at/among)म्रदितेम्रदितयोःम्रदितेषु
सम्बोधनम् (O!)हे म्रदित !हे म्रदिते !हे म्रदितानि !