संस्कृत शब्दरूप - म्रदमान (Samskrit Shabdroop - म्रदमान)

म्रदमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रदमानम्

म्रदमाने

म्रदमानानि

द्वितीया

म्रदमानम्

म्रदमाने

म्रदमानानि

तृतीया

म्रदमानेन

म्रदमानाभ्याम्

म्रदमानैः

चतुर्थी

म्रदमानाय

म्रदमानाभ्याम्

म्रदमानेभ्यः

पञ्चमी

म्रदमानात् / म्रदमानाद्

म्रदमानाभ्याम्

म्रदमानेभ्यः

षष्ठी

म्रदमानस्य

म्रदमानयोः

म्रदमानानाम्

सप्तमी

म्रदमाने

म्रदमानयोः

म्रदमानेषु

सम्बोधनम्

हे म्रदमान !

हे म्रदमाने !

हे म्रदमानानि !