संस्कृत शब्दरूप - म्रदनीय (Samskrit Shabdroop - म्रदनीय)

म्रदनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रदनीयम्

म्रदनीये

म्रदनीयानि

द्वितीया

म्रदनीयम्

म्रदनीये

म्रदनीयानि

तृतीया

म्रदनीयेन

म्रदनीयाभ्याम्

म्रदनीयैः

चतुर्थी

म्रदनीयाय

म्रदनीयाभ्याम्

म्रदनीयेभ्यः

पञ्चमी

म्रदनीयात् / म्रदनीयाद्

म्रदनीयाभ्याम्

म्रदनीयेभ्यः

षष्ठी

म्रदनीयाय

म्रदनीययोः

म्रदनीयानाम्

सप्तमी

म्रदनीये

म्रदनीययोः

म्रदनीयेषु

सम्बोधनम्

हे म्रदनीय !

हे म्रदनीये !

हे म्रदनीयानि !