Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रदनीय (Samskrit Shabdroop - म्रदनीय)

म्रदनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रदनीयम्म्रदनीयेम्रदनीयानि
द्वितीया (to)म्रदनीयम्म्रदनीयेम्रदनीयानि
तृतीया (by/with/through)म्रदनीयेनम्रदनीयाभ्याम्म्रदनीयैः
चतुर्थी (to/for)म्रदनीयायम्रदनीयाभ्याम्म्रदनीयेभ्यः
पञ्चमी (from)म्रदनीयात् / म्रदनीयाद्म्रदनीयाभ्याम्म्रदनीयेभ्यः
षष्ठी (of/'s)म्रदनीयायम्रदनीययोःम्रदनीयानाम्
सप्तमी (in/on/at/among)म्रदनीयेम्रदनीययोःम्रदनीयेषु
सम्बोधनम् (O!)हे म्रदनीय !हे म्रदनीये !हे म्रदनीयानि !