संस्कृत शब्दरूप - म्रदनीय (Samskrit Shabdroop - म्रदनीय)
म्रदनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | म्रदनीयम् | म्रदनीये | म्रदनीयानि |
द्वितीया (to) | म्रदनीयम् | म्रदनीये | म्रदनीयानि |
तृतीया (by/with/through) | म्रदनीयेन | म्रदनीयाभ्याम् | म्रदनीयैः |
चतुर्थी (to/for) | म्रदनीयाय | म्रदनीयाभ्याम् | म्रदनीयेभ्यः |
पञ्चमी (from) | म्रदनीयात् / म्रदनीयाद् | म्रदनीयाभ्याम् | म्रदनीयेभ्यः |
षष्ठी (of/'s) | म्रदनीयाय | म्रदनीययोः | म्रदनीयानाम् |
सप्तमी (in/on/at/among) | म्रदनीये | म्रदनीययोः | म्रदनीयेषु |
सम्बोधनम् (O!) | हे म्रदनीय ! | हे म्रदनीये ! | हे म्रदनीयानि ! |