संस्कृत शब्दरूप - म्रदन (Samskrit Shabdroop - म्रदन)

म्रदन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रदनम्

म्रदने

म्रदनानि

द्वितीया

म्रदनम्

म्रदने

म्रदनानि

तृतीया

म्रदनेन

म्रदनाभ्याम्

म्रदनैः

चतुर्थी

म्रदनाय

म्रदनाभ्याम्

म्रदनेभ्यः

पञ्चमी

म्रदनात् / म्रदनाद्

म्रदनाभ्याम्

म्रदनेभ्यः

षष्ठी

म्रदनस्य

म्रदनयोः

म्रदनानाम्

सप्तमी

म्रदने

म्रदनयोः

म्रदनेषु

सम्बोधनम्

हे म्रदन !

हे म्रदने !

हे म्रदनानि !