Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रदन (Samskrit Shabdroop - म्रदन)

म्रदन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रदनम्म्रदनेम्रदनानि
द्वितीया (to)म्रदनम्म्रदनेम्रदनानि
तृतीया (by/with/through)म्रदनेनम्रदनाभ्याम्म्रदनैः
चतुर्थी (to/for)म्रदनायम्रदनाभ्याम्म्रदनेभ्यः
पञ्चमी (from)म्रदनात् / म्रदनाद्म्रदनाभ्याम्म्रदनेभ्यः
षष्ठी (of/'s)म्रदनस्यम्रदनयोःम्रदनानाम्
सप्तमी (in/on/at/among)म्रदनेम्रदनयोःम्रदनेषु
सम्बोधनम् (O!)हे म्रदन !हे म्रदने !हे म्रदनानि !