संस्कृत शब्दरूप - म्रदक (Samskrit Shabdroop - म्रदक)

म्रदक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रदकम्

म्रदके

म्रदकानि

द्वितीया

म्रदकम्

म्रदके

म्रदकानि

तृतीया

म्रदकेन

म्रदकाभ्याम्

म्रदकैः

चतुर्थी

म्रदकाय

म्रदकाभ्याम्

म्रदकेभ्यः

पञ्चमी

म्रदकात् / म्रदकाद्

म्रदकाभ्याम्

म्रदकेभ्यः

षष्ठी

म्रदकस्य

म्रदकयोः

म्रदकानाम्

सप्तमी

म्रदके

म्रदकयोः

म्रदकेषु

सम्बोधनम्

हे म्रदक !

हे म्रदके !

हे म्रदकानि !