Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रदक (Samskrit Shabdroop - म्रदक)

म्रदक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रदकम्म्रदकेम्रदकानि
द्वितीया (to)म्रदकम्म्रदकेम्रदकानि
तृतीया (by/with/through)म्रदकेनम्रदकाभ्याम्म्रदकैः
चतुर्थी (to/for)म्रदकायम्रदकाभ्याम्म्रदकेभ्यः
पञ्चमी (from)म्रदकात् / म्रदकाद्म्रदकाभ्याम्म्रदकेभ्यः
षष्ठी (of/'s)म्रदकस्यम्रदकयोःम्रदकानाम्
सप्तमी (in/on/at/among)म्रदकेम्रदकयोःम्रदकेषु
सम्बोधनम् (O!)हे म्रदक !हे म्रदके !हे म्रदकानि !