Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रद (Samskrit Shabdroop - म्रद)

म्रद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रदम्म्रदेम्रदानि
द्वितीया (to)म्रदम्म्रदेम्रदानि
तृतीया (by/with/through)म्रदेनम्रदाभ्याम्म्रदैः
चतुर्थी (to/for)म्रदायम्रदाभ्याम्म्रदेभ्यः
पञ्चमी (from)म्रदात् / म्रदाद्म्रदाभ्याम्म्रदेभ्यः
षष्ठी (of/'s)म्रदस्यम्रदयोःम्रदानाम्
सप्तमी (in/on/at/among)म्रदेम्रदयोःम्रदेषु
सम्बोधनम् (O!)हे म्रद !हे म्रदे !हे म्रदानि !