संस्कृत शब्दरूप - म्रद (Samskrit Shabdroop - म्रद)

म्रद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रदम्

म्रदे

म्रदानि

द्वितीया

म्रदम्

म्रदे

म्रदानि

तृतीया

म्रदेन

म्रदाभ्याम्

म्रदैः

चतुर्थी

म्रदाय

म्रदाभ्याम्

म्रदेभ्यः

पञ्चमी

म्रदात् / म्रदाद्

म्रदाभ्याम्

म्रदेभ्यः

षष्ठी

म्रदस्य

म्रदयोः

म्रदानाम्

सप्तमी

म्रदे

म्रदयोः

म्रदेषु

सम्बोधनम्

हे म्रद !

हे म्रदे !

हे म्रदानि !