संस्कृत शब्दरूप - म्रच्छ्य (Samskrit Shabdroop - म्रच्छ्य)

म्रच्छ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रच्छ्यम्

म्रच्छ्ये

म्रच्छ्यानि

द्वितीया

म्रच्छ्यम्

म्रच्छ्ये

म्रच्छ्यानि

तृतीया

म्रच्छ्येन

म्रच्छ्याभ्याम्

म्रच्छ्यैः

चतुर्थी

म्रच्छ्याय

म्रच्छ्याभ्याम्

म्रच्छ्येभ्यः

पञ्चमी

म्रच्छ्यात् / म्रच्छ्याद्

म्रच्छ्याभ्याम्

म्रच्छ्येभ्यः

षष्ठी

म्रच्छ्यस्य

म्रच्छ्ययोः

म्रच्छ्यानाम्

सप्तमी

म्रच्छ्ये

म्रच्छ्ययोः

म्रच्छ्येषु

सम्बोधनम्

हे म्रच्छ्य !

हे म्रच्छ्ये !

हे म्रच्छ्यानि !