Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रच्छ्य (Samskrit Shabdroop - म्रच्छ्य)

म्रच्छ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रच्छ्यम्म्रच्छ्येम्रच्छ्यानि
द्वितीया (to)म्रच्छ्यम्म्रच्छ्येम्रच्छ्यानि
तृतीया (by/with/through)म्रच्छ्येनम्रच्छ्याभ्याम्म्रच्छ्यैः
चतुर्थी (to/for)म्रच्छ्यायम्रच्छ्याभ्याम्म्रच्छ्येभ्यः
पञ्चमी (from)म्रच्छ्यात् / म्रच्छ्याद्म्रच्छ्याभ्याम्म्रच्छ्येभ्यः
षष्ठी (of/'s)म्रच्छ्यस्यम्रच्छ्ययोःम्रच्छ्यानाम्
सप्तमी (in/on/at/among)म्रच्छ्येम्रच्छ्ययोःम्रच्छ्येषु
सम्बोधनम् (O!)हे म्रच्छ्य !हे म्रच्छ्ये !हे म्रच्छ्यानि !