Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रच्छित (Samskrit Shabdroop - म्रच्छित)

म्रच्छित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रच्छितम्म्रच्छितेम्रच्छितानि
द्वितीया (to)म्रच्छितम्म्रच्छितेम्रच्छितानि
तृतीया (by/with/through)म्रच्छितेनम्रच्छिताभ्याम्म्रच्छितैः
चतुर्थी (to/for)म्रच्छितायम्रच्छिताभ्याम्म्रच्छितेभ्यः
पञ्चमी (from)म्रच्छितात् / म्रच्छिताद्म्रच्छिताभ्याम्म्रच्छितेभ्यः
षष्ठी (of/'s)म्रच्छितस्यम्रच्छितयोःम्रच्छितानाम्
सप्तमी (in/on/at/among)म्रच्छितेम्रच्छितयोःम्रच्छितेषु
सम्बोधनम् (O!)हे म्रच्छित !हे म्रच्छिते !हे म्रच्छितानि !