संस्कृत शब्दरूप - म्रच्छित (Samskrit Shabdroop - म्रच्छित)

म्रच्छित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रच्छितम्

म्रच्छिते

म्रच्छितानि

द्वितीया

म्रच्छितम्

म्रच्छिते

म्रच्छितानि

तृतीया

म्रच्छितेन

म्रच्छिताभ्याम्

म्रच्छितैः

चतुर्थी

म्रच्छिताय

म्रच्छिताभ्याम्

म्रच्छितेभ्यः

पञ्चमी

म्रच्छितात् / म्रच्छिताद्

म्रच्छिताभ्याम्

म्रच्छितेभ्यः

षष्ठी

म्रच्छितस्य

म्रच्छितयोः

म्रच्छितानाम्

सप्तमी

म्रच्छिते

म्रच्छितयोः

म्रच्छितेषु

सम्बोधनम्

हे म्रच्छित !

हे म्रच्छिते !

हे म्रच्छितानि !