Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रच्छयितव्य (Samskrit Shabdroop - म्रच्छयितव्य)

म्रच्छयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रच्छयितव्यम्म्रच्छयितव्येम्रच्छयितव्यानि
द्वितीया (to)म्रच्छयितव्यम्म्रच्छयितव्येम्रच्छयितव्यानि
तृतीया (by/with/through)म्रच्छयितव्येनम्रच्छयितव्याभ्याम्म्रच्छयितव्यैः
चतुर्थी (to/for)म्रच्छयितव्यायम्रच्छयितव्याभ्याम्म्रच्छयितव्येभ्यः
पञ्चमी (from)म्रच्छयितव्यात् / म्रच्छयितव्याद्म्रच्छयितव्याभ्याम्म्रच्छयितव्येभ्यः
षष्ठी (of/'s)म्रच्छयितव्यस्यम्रच्छयितव्ययोःम्रच्छयितव्यानाम्
सप्तमी (in/on/at/among)म्रच्छयितव्येम्रच्छयितव्ययोःम्रच्छयितव्येषु
सम्बोधनम् (O!)हे म्रच्छयितव्य !हे म्रच्छयितव्ये !हे म्रच्छयितव्यानि !