संस्कृत शब्दरूप - म्रच्छयितव्य (Samskrit Shabdroop - म्रच्छयितव्य)
म्रच्छयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | म्रच्छयितव्यम् | म्रच्छयितव्ये | म्रच्छयितव्यानि |
द्वितीया (to) | म्रच्छयितव्यम् | म्रच्छयितव्ये | म्रच्छयितव्यानि |
तृतीया (by/with/through) | म्रच्छयितव्येन | म्रच्छयितव्याभ्याम् | म्रच्छयितव्यैः |
चतुर्थी (to/for) | म्रच्छयितव्याय | म्रच्छयितव्याभ्याम् | म्रच्छयितव्येभ्यः |
पञ्चमी (from) | म्रच्छयितव्यात् / म्रच्छयितव्याद् | म्रच्छयितव्याभ्याम् | म्रच्छयितव्येभ्यः |
षष्ठी (of/'s) | म्रच्छयितव्यस्य | म्रच्छयितव्ययोः | म्रच्छयितव्यानाम् |
सप्तमी (in/on/at/among) | म्रच्छयितव्ये | म्रच्छयितव्ययोः | म्रच्छयितव्येषु |
सम्बोधनम् (O!) | हे म्रच्छयितव्य ! | हे म्रच्छयितव्ये ! | हे म्रच्छयितव्यानि ! |