संस्कृत शब्दरूप - म्रच्छयमान (Samskrit Shabdroop - म्रच्छयमान)

म्रच्छयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रच्छयमानम्

म्रच्छयमाने

म्रच्छयमानानि

द्वितीया

म्रच्छयमानम्

म्रच्छयमाने

म्रच्छयमानानि

तृतीया

म्रच्छयमानेन

म्रच्छयमानाभ्याम्

म्रच्छयमानैः

चतुर्थी

म्रच्छयमानाय

म्रच्छयमानाभ्याम्

म्रच्छयमानेभ्यः

पञ्चमी

म्रच्छयमानात् / म्रच्छयमानाद्

म्रच्छयमानाभ्याम्

म्रच्छयमानेभ्यः

षष्ठी

म्रच्छयमानस्य

म्रच्छयमानयोः

म्रच्छयमानानाम्

सप्तमी

म्रच्छयमाने

म्रच्छयमानयोः

म्रच्छयमानेषु

सम्बोधनम्

हे म्रच्छयमान !

हे म्रच्छयमाने !

हे म्रच्छयमानानि !