Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रच्छयमान (Samskrit Shabdroop - म्रच्छयमान)

म्रच्छयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रच्छयमानम्म्रच्छयमानेम्रच्छयमानानि
द्वितीया (to)म्रच्छयमानम्म्रच्छयमानेम्रच्छयमानानि
तृतीया (by/with/through)म्रच्छयमानेनम्रच्छयमानाभ्याम्म्रच्छयमानैः
चतुर्थी (to/for)म्रच्छयमानायम्रच्छयमानाभ्याम्म्रच्छयमानेभ्यः
पञ्चमी (from)म्रच्छयमानात् / म्रच्छयमानाद्म्रच्छयमानाभ्याम्म्रच्छयमानेभ्यः
षष्ठी (of/'s)म्रच्छयमानस्यम्रच्छयमानयोःम्रच्छयमानानाम्
सप्तमी (in/on/at/among)म्रच्छयमानेम्रच्छयमानयोःम्रच्छयमानेषु
सम्बोधनम् (O!)हे म्रच्छयमान !हे म्रच्छयमाने !हे म्रच्छयमानानि !