संस्कृत शब्दरूप - म्रच्छनीय (Samskrit Shabdroop - म्रच्छनीय)

म्रच्छनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रच्छनीयम्

म्रच्छनीये

म्रच्छनीयानि

द्वितीया

म्रच्छनीयम्

म्रच्छनीये

म्रच्छनीयानि

तृतीया

म्रच्छनीयेन

म्रच्छनीयाभ्याम्

म्रच्छनीयैः

चतुर्थी

म्रच्छनीयाय

म्रच्छनीयाभ्याम्

म्रच्छनीयेभ्यः

पञ्चमी

म्रच्छनीयात् / म्रच्छनीयाद्

म्रच्छनीयाभ्याम्

म्रच्छनीयेभ्यः

षष्ठी

म्रच्छनीयस्य

म्रच्छनीययोः

म्रच्छनीयानाम्

सप्तमी

म्रच्छनीये

म्रच्छनीययोः

म्रच्छनीयेषु

सम्बोधनम्

हे म्रच्छनीय !

हे म्रच्छनीये !

हे म्रच्छनीयानि !