Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रच्छनीय (Samskrit Shabdroop - म्रच्छनीय)

म्रच्छनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रच्छनीयम्म्रच्छनीयेम्रच्छनीयानि
द्वितीया (to)म्रच्छनीयम्म्रच्छनीयेम्रच्छनीयानि
तृतीया (by/with/through)म्रच्छनीयेनम्रच्छनीयाभ्याम्म्रच्छनीयैः
चतुर्थी (to/for)म्रच्छनीयायम्रच्छनीयाभ्याम्म्रच्छनीयेभ्यः
पञ्चमी (from)म्रच्छनीयात् / म्रच्छनीयाद्म्रच्छनीयाभ्याम्म्रच्छनीयेभ्यः
षष्ठी (of/'s)म्रच्छनीयस्यम्रच्छनीययोःम्रच्छनीयानाम्
सप्तमी (in/on/at/among)म्रच्छनीयेम्रच्छनीययोःम्रच्छनीयेषु
सम्बोधनम् (O!)हे म्रच्छनीय !हे म्रच्छनीये !हे म्रच्छनीयानि !