संस्कृत शब्दरूप - म्रच्छनीय (Samskrit Shabdroop - म्रच्छनीय)
म्रच्छनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | म्रच्छनीयम् | म्रच्छनीये | म्रच्छनीयानि |
द्वितीया (to) | म्रच्छनीयम् | म्रच्छनीये | म्रच्छनीयानि |
तृतीया (by/with/through) | म्रच्छनीयेन | म्रच्छनीयाभ्याम् | म्रच्छनीयैः |
चतुर्थी (to/for) | म्रच्छनीयाय | म्रच्छनीयाभ्याम् | म्रच्छनीयेभ्यः |
पञ्चमी (from) | म्रच्छनीयात् / म्रच्छनीयाद् | म्रच्छनीयाभ्याम् | म्रच्छनीयेभ्यः |
षष्ठी (of/'s) | म्रच्छनीयस्य | म्रच्छनीययोः | म्रच्छनीयानाम् |
सप्तमी (in/on/at/among) | म्रच्छनीये | म्रच्छनीययोः | म्रच्छनीयेषु |
सम्बोधनम् (O!) | हे म्रच्छनीय ! | हे म्रच्छनीये ! | हे म्रच्छनीयानि ! |