संस्कृत शब्दरूप - म्रच्छन (Samskrit Shabdroop - म्रच्छन)

म्रच्छन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रच्छनम्

म्रच्छने

म्रच्छनानि

द्वितीया

म्रच्छनम्

म्रच्छने

म्रच्छनानि

तृतीया

म्रच्छनेन

म्रच्छनाभ्याम्

म्रच्छनैः

चतुर्थी

म्रच्छनाय

म्रच्छनाभ्याम्

म्रच्छनेभ्यः

पञ्चमी

म्रच्छनात् / म्रच्छनाद्

म्रच्छनाभ्याम्

म्रच्छनेभ्यः

षष्ठी

म्रच्छनस्य

म्रच्छनयोः

म्रच्छनानाम्

सप्तमी

म्रच्छने

म्रच्छनयोः

म्रच्छनेषु

सम्बोधनम्

हे म्रच्छन !

हे म्रच्छने !

हे म्रच्छनानि !