Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रच्छक (Samskrit Shabdroop - म्रच्छक)

म्रच्छक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रच्छकम्म्रच्छकेम्रच्छकानि
द्वितीया (to)म्रच्छकम्म्रच्छकेम्रच्छकानि
तृतीया (by/with/through)म्रच्छकेनम्रच्छकाभ्याम्म्रच्छकैः
चतुर्थी (to/for)म्रच्छकायम्रच्छकाभ्याम्म्रच्छकेभ्यः
पञ्चमी (from)म्रच्छकात् / म्रच्छकाद्म्रच्छकाभ्याम्म्रच्छकेभ्यः
षष्ठी (of/'s)म्रच्छकस्यम्रच्छकयोःम्रच्छकानाम्
सप्तमी (in/on/at/among)म्रच्छकेम्रच्छकयोःम्रच्छकेषु
सम्बोधनम् (O!)हे म्रच्छक !हे म्रच्छके !हे म्रच्छकानि !