संस्कृत शब्दरूप - म्रच्छक (Samskrit Shabdroop - म्रच्छक)

म्रच्छक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रच्छकम्

म्रच्छके

म्रच्छकानि

द्वितीया

म्रच्छकम्

म्रच्छके

म्रच्छकानि

तृतीया

म्रच्छकेन

म्रच्छकाभ्याम्

म्रच्छकैः

चतुर्थी

म्रच्छकाय

म्रच्छकाभ्याम्

म्रच्छकेभ्यः

पञ्चमी

म्रच्छकात् / म्रच्छकाद्

म्रच्छकाभ्याम्

म्रच्छकेभ्यः

षष्ठी

म्रच्छकस्य

म्रच्छकयोः

म्रच्छकानाम्

सप्तमी

म्रच्छके

म्रच्छकयोः

म्रच्छकेषु

सम्बोधनम्

हे म्रच्छक !

हे म्रच्छके !

हे म्रच्छकानि !