संस्कृत शब्दरूप - म्रादक (Samskrit Shabdroop - म्रादक)

म्रादक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रादकम्

म्रादके

म्रादकानि

द्वितीया

म्रादकम्

म्रादके

म्रादकानि

तृतीया

म्रादकेन

म्रादकाभ्याम्

म्रादकैः

चतुर्थी

म्रादकाय

म्रादकाभ्याम्

म्रादकेभ्यः

पञ्चमी

म्रादकात् / म्रादकाद्

म्रादकाभ्याम्

म्रादकेभ्यः

षष्ठी

म्रादकस्य

म्रादकयोः

म्रादकानाम्

सप्तमी

म्रादके

म्रादकयोः

म्रादकेषु

सम्बोधनम्

हे म्रादक !

हे म्रादके !

हे म्रादकानि !