Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रादक (Samskrit Shabdroop - म्रादक)

म्रादक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रादकम्म्रादकेम्रादकानि
द्वितीया (to)म्रादकम्म्रादकेम्रादकानि
तृतीया (by/with/through)म्रादकेनम्रादकाभ्याम्म्रादकैः
चतुर्थी (to/for)म्रादकायम्रादकाभ्याम्म्रादकेभ्यः
पञ्चमी (from)म्रादकात् / म्रादकाद्म्रादकाभ्याम्म्रादकेभ्यः
षष्ठी (of/'s)म्रादकस्यम्रादकयोःम्रादकानाम्
सप्तमी (in/on/at/among)म्रादकेम्रादकयोःम्रादकेषु
सम्बोधनम् (O!)हे म्रादक !हे म्रादके !हे म्रादकानि !