संस्कृत शब्दरूप - म्राच्छित (Samskrit Shabdroop - म्राच्छित)

म्राच्छित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्राच्छितम्

म्राच्छिते

म्राच्छितानि

द्वितीया

म्राच्छितम्

म्राच्छिते

म्राच्छितानि

तृतीया

म्राच्छितेन

म्राच्छिताभ्याम्

म्राच्छितैः

चतुर्थी

म्राच्छिताय

म्राच्छिताभ्याम्

म्राच्छितेभ्यः

पञ्चमी

म्राच्छितात् / म्राच्छिताद्

म्राच्छिताभ्याम्

म्राच्छितेभ्यः

षष्ठी

म्राच्छितस्य

म्राच्छितयोः

म्राच्छितानाम्

सप्तमी

म्राच्छिते

म्राच्छितयोः

म्राच्छितेषु

सम्बोधनम्

हे म्राच्छित !

हे म्राच्छिते !

हे म्राच्छितानि !