Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्राच्छित (Samskrit Shabdroop - म्राच्छित)

म्राच्छित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्राच्छितम्म्राच्छितेम्राच्छितानि
द्वितीया (to)म्राच्छितम्म्राच्छितेम्राच्छितानि
तृतीया (by/with/through)म्राच्छितेनम्राच्छिताभ्याम्म्राच्छितैः
चतुर्थी (to/for)म्राच्छितायम्राच्छिताभ्याम्म्राच्छितेभ्यः
पञ्चमी (from)म्राच्छितात् / म्राच्छिताद्म्राच्छिताभ्याम्म्राच्छितेभ्यः
षष्ठी (of/'s)म्राच्छितस्यम्राच्छितयोःम्राच्छितानाम्
सप्तमी (in/on/at/among)म्राच्छितेम्राच्छितयोःम्राच्छितेषु
सम्बोधनम् (O!)हे म्राच्छित !हे म्राच्छिते !हे म्राच्छितानि !