Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्राच्छयितव्य (Samskrit Shabdroop - म्राच्छयितव्य)

म्राच्छयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्राच्छयितव्यम्म्राच्छयितव्येम्राच्छयितव्यानि
द्वितीया (to)म्राच्छयितव्यम्म्राच्छयितव्येम्राच्छयितव्यानि
तृतीया (by/with/through)म्राच्छयितव्येनम्राच्छयितव्याभ्याम्म्राच्छयितव्यैः
चतुर्थी (to/for)म्राच्छयितव्यायम्राच्छयितव्याभ्याम्म्राच्छयितव्येभ्यः
पञ्चमी (from)म्राच्छयितव्यात् / म्राच्छयितव्याद्म्राच्छयितव्याभ्याम्म्राच्छयितव्येभ्यः
षष्ठी (of/'s)म्राच्छयितव्यस्यम्राच्छयितव्ययोःम्राच्छयितव्यानाम्
सप्तमी (in/on/at/among)म्राच्छयितव्येम्राच्छयितव्ययोःम्राच्छयितव्येषु
सम्बोधनम् (O!)हे म्राच्छयितव्य !हे म्राच्छयितव्ये !हे म्राच्छयितव्यानि !