संस्कृत शब्दरूप - म्राच्छयितव्य (Samskrit Shabdroop - म्राच्छयितव्य)

म्राच्छयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्राच्छयितव्यम्

म्राच्छयितव्ये

म्राच्छयितव्यानि

द्वितीया

म्राच्छयितव्यम्

म्राच्छयितव्ये

म्राच्छयितव्यानि

तृतीया

म्राच्छयितव्येन

म्राच्छयितव्याभ्याम्

म्राच्छयितव्यैः

चतुर्थी

म्राच्छयितव्याय

म्राच्छयितव्याभ्याम्

म्राच्छयितव्येभ्यः

पञ्चमी

म्राच्छयितव्यात् / म्राच्छयितव्याद्

म्राच्छयितव्याभ्याम्

म्राच्छयितव्येभ्यः

षष्ठी

म्राच्छयितव्यस्य

म्राच्छयितव्ययोः

म्राच्छयितव्यानाम्

सप्तमी

म्राच्छयितव्ये

म्राच्छयितव्ययोः

म्राच्छयितव्येषु

सम्बोधनम्

हे म्राच्छयितव्य !

हे म्राच्छयितव्ये !

हे म्राच्छयितव्यानि !