संस्कृत शब्दरूप - म्राच्छयमान (Samskrit Shabdroop - म्राच्छयमान)

म्राच्छयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्राच्छयमानम्

म्राच्छयमाने

म्राच्छयमानानि

द्वितीया

म्राच्छयमानम्

म्राच्छयमाने

म्राच्छयमानानि

तृतीया

म्राच्छयमानेन

म्राच्छयमानाभ्याम्

म्राच्छयमानैः

चतुर्थी

म्राच्छयमानाय

म्राच्छयमानाभ्याम्

म्राच्छयमानेभ्यः

पञ्चमी

म्राच्छयमानात् / म्राच्छयमानाद्

म्राच्छयमानाभ्याम्

म्राच्छयमानेभ्यः

षष्ठी

म्राच्छयमानस्य

म्राच्छयमानयोः

म्राच्छयमानानाम्

सप्तमी

म्राच्छयमाने

म्राच्छयमानयोः

म्राच्छयमानेषु

सम्बोधनम्

हे म्राच्छयमान !

हे म्राच्छयमाने !

हे म्राच्छयमानानि !