Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्राच्छयमान (Samskrit Shabdroop - म्राच्छयमान)

म्राच्छयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्राच्छयमानम्म्राच्छयमानेम्राच्छयमानानि
द्वितीया (to)म्राच्छयमानम्म्राच्छयमानेम्राच्छयमानानि
तृतीया (by/with/through)म्राच्छयमानेनम्राच्छयमानाभ्याम्म्राच्छयमानैः
चतुर्थी (to/for)म्राच्छयमानायम्राच्छयमानाभ्याम्म्राच्छयमानेभ्यः
पञ्चमी (from)म्राच्छयमानात् / म्राच्छयमानाद्म्राच्छयमानाभ्याम्म्राच्छयमानेभ्यः
षष्ठी (of/'s)म्राच्छयमानस्यम्राच्छयमानयोःम्राच्छयमानानाम्
सप्तमी (in/on/at/among)म्राच्छयमानेम्राच्छयमानयोःम्राच्छयमानेषु
सम्बोधनम् (O!)हे म्राच्छयमान !हे म्राच्छयमाने !हे म्राच्छयमानानि !