Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्राच्छनीय (Samskrit Shabdroop - म्राच्छनीय)

म्राच्छनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्राच्छनीयम्म्राच्छनीयेम्राच्छनीयानि
द्वितीया (to)म्राच्छनीयम्म्राच्छनीयेम्राच्छनीयानि
तृतीया (by/with/through)म्राच्छनीयेनम्राच्छनीयाभ्याम्म्राच्छनीयैः
चतुर्थी (to/for)म्राच्छनीयायम्राच्छनीयाभ्याम्म्राच्छनीयेभ्यः
पञ्चमी (from)म्राच्छनीयात् / म्राच्छनीयाद्म्राच्छनीयाभ्याम्म्राच्छनीयेभ्यः
षष्ठी (of/'s)म्राच्छनीयस्यम्राच्छनीययोःम्राच्छनीयानाम्
सप्तमी (in/on/at/among)म्राच्छनीयेम्राच्छनीययोःम्राच्छनीयेषु
सम्बोधनम् (O!)हे म्राच्छनीय !हे म्राच्छनीये !हे म्राच्छनीयानि !