संस्कृत शब्दरूप - म्राच्छनीय (Samskrit Shabdroop - म्राच्छनीय)

म्राच्छनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्राच्छनीयम्

म्राच्छनीये

म्राच्छनीयानि

द्वितीया

म्राच्छनीयम्

म्राच्छनीये

म्राच्छनीयानि

तृतीया

म्राच्छनीयेन

म्राच्छनीयाभ्याम्

म्राच्छनीयैः

चतुर्थी

म्राच्छनीयाय

म्राच्छनीयाभ्याम्

म्राच्छनीयेभ्यः

पञ्चमी

म्राच्छनीयात् / म्राच्छनीयाद्

म्राच्छनीयाभ्याम्

म्राच्छनीयेभ्यः

षष्ठी

म्राच्छनीयस्य

म्राच्छनीययोः

म्राच्छनीयानाम्

सप्तमी

म्राच्छनीये

म्राच्छनीययोः

म्राच्छनीयेषु

सम्बोधनम्

हे म्राच्छनीय !

हे म्राच्छनीये !

हे म्राच्छनीयानि !