Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्राच्छन (Samskrit Shabdroop - म्राच्छन)

म्राच्छन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्राच्छनम्म्राच्छनेम्राच्छनानि
द्वितीया (to)म्राच्छनम्म्राच्छनेम्राच्छनानि
तृतीया (by/with/through)म्राच्छनेनम्राच्छनाभ्याम्म्राच्छनैः
चतुर्थी (to/for)म्राच्छनायम्राच्छनाभ्याम्म्राच्छनेभ्यः
पञ्चमी (from)म्राच्छनात् / म्राच्छनाद्म्राच्छनाभ्याम्म्राच्छनेभ्यः
षष्ठी (of/'s)म्राच्छनस्यम्राच्छनयोःम्राच्छनानाम्
सप्तमी (in/on/at/among)म्राच्छनेम्राच्छनयोःम्राच्छनेषु
सम्बोधनम् (O!)हे म्राच्छन !हे म्राच्छने !हे म्राच्छनानि !