संस्कृत शब्दरूप - म्राच्छन (Samskrit Shabdroop - म्राच्छन)

म्राच्छन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्राच्छनम्

म्राच्छने

म्राच्छनानि

द्वितीया

म्राच्छनम्

म्राच्छने

म्राच्छनानि

तृतीया

म्राच्छनेन

म्राच्छनाभ्याम्

म्राच्छनैः

चतुर्थी

म्राच्छनाय

म्राच्छनाभ्याम्

म्राच्छनेभ्यः

पञ्चमी

म्राच्छनात् / म्राच्छनाद्

म्राच्छनाभ्याम्

म्राच्छनेभ्यः

षष्ठी

म्राच्छनस्य

म्राच्छनयोः

म्राच्छनानाम्

सप्तमी

म्राच्छने

म्राच्छनयोः

म्राच्छनेषु

सम्बोधनम्

हे म्राच्छन !

हे म्राच्छने !

हे म्राच्छनानि !