Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोट्य (Samskrit Shabdroop - मोट्य)

मोट्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोट्यम्मोट्येमोट्यानि
द्वितीया (to)मोट्यम्मोट्येमोट्यानि
तृतीया (by/with/through)मोट्येनमोट्याभ्याम्मोट्यैः
चतुर्थी (to/for)मोट्यायमोट्याभ्याम्मोट्येभ्यः
पञ्चमी (from)मोट्यात् / मोट्याद्मोट्याभ्याम्मोट्येभ्यः
षष्ठी (of/'s)मोट्यस्यमोट्ययोःमोट्यानाम्
सप्तमी (in/on/at/among)मोट्येमोट्ययोःमोट्येषु
सम्बोधनम् (O!)हे मोट्य !हे मोट्ये !हे मोट्यानि !