संस्कृत शब्दरूप - मोट्य (Samskrit Shabdroop - मोट्य)

मोट्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोट्यम्

मोट्ये

मोट्यानि

द्वितीया

मोट्यम्

मोट्ये

मोट्यानि

तृतीया

मोट्येन

मोट्याभ्याम्

मोट्यैः

चतुर्थी

मोट्याय

मोट्याभ्याम्

मोट्येभ्यः

पञ्चमी

मोट्यात् / मोट्याद्

मोट्याभ्याम्

मोट्येभ्यः

षष्ठी

मोट्यस्य

मोट्ययोः

मोट्यानाम्

सप्तमी

मोट्ये

मोट्ययोः

मोट्येषु

सम्बोधनम्

हे मोट्य !

हे मोट्ये !

हे मोट्यानि !