संस्कृत शब्दरूप - मोटितव्य (Samskrit Shabdroop - मोटितव्य)
मोटितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोटितव्यम् | मोटितव्ये | मोटितव्यानि |
द्वितीया (to) | मोटितव्यम् | मोटितव्ये | मोटितव्यानि |
तृतीया (by/with/through) | मोटितव्येन | मोटितव्याभ्याम् | मोटितव्यैः |
चतुर्थी (to/for) | मोटितव्याय | मोटितव्याभ्याम् | मोटितव्येभ्यः |
पञ्चमी (from) | मोटितव्यात् / मोटितव्याद् | मोटितव्याभ्याम् | मोटितव्येभ्यः |
षष्ठी (of/'s) | मोटितव्यस्य | मोटितव्ययोः | मोटितव्यानाम् |
सप्तमी (in/on/at/among) | मोटितव्ये | मोटितव्ययोः | मोटितव्येषु |
सम्बोधनम् (O!) | हे मोटितव्य ! | हे मोटितव्ये ! | हे मोटितव्यानि ! |