Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोटितव्य (Samskrit Shabdroop - मोटितव्य)

मोटितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोटितव्यम्मोटितव्येमोटितव्यानि
द्वितीया (to)मोटितव्यम्मोटितव्येमोटितव्यानि
तृतीया (by/with/through)मोटितव्येनमोटितव्याभ्याम्मोटितव्यैः
चतुर्थी (to/for)मोटितव्यायमोटितव्याभ्याम्मोटितव्येभ्यः
पञ्चमी (from)मोटितव्यात् / मोटितव्याद्मोटितव्याभ्याम्मोटितव्येभ्यः
षष्ठी (of/'s)मोटितव्यस्यमोटितव्ययोःमोटितव्यानाम्
सप्तमी (in/on/at/among)मोटितव्येमोटितव्ययोःमोटितव्येषु
सम्बोधनम् (O!)हे मोटितव्य !हे मोटितव्ये !हे मोटितव्यानि !