संस्कृत शब्दरूप - मोटितव्य (Samskrit Shabdroop - मोटितव्य)

मोटितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोटितव्यम्

मोटितव्ये

मोटितव्यानि

द्वितीया

मोटितव्यम्

मोटितव्ये

मोटितव्यानि

तृतीया

मोटितव्येन

मोटितव्याभ्याम्

मोटितव्यैः

चतुर्थी

मोटितव्याय

मोटितव्याभ्याम्

मोटितव्येभ्यः

पञ्चमी

मोटितव्यात् / मोटितव्याद्

मोटितव्याभ्याम्

मोटितव्येभ्यः

षष्ठी

मोटितव्यस्य

मोटितव्ययोः

मोटितव्यानाम्

सप्तमी

मोटितव्ये

मोटितव्ययोः

मोटितव्येषु

सम्बोधनम्

हे मोटितव्य !

हे मोटितव्ये !

हे मोटितव्यानि !