Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोडक (Samskrit Shabdroop - मोडक)

मोडक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोडकम्मोडकेमोडकानि
द्वितीया (to)मोडकम्मोडकेमोडकानि
तृतीया (by/with/through)मोडकेनमोडकाभ्याम्मोडकैः
चतुर्थी (to/for)मोडकायमोडकाभ्याम्मोडकेभ्यः
पञ्चमी (from)मोडकात् / मोडकाद्मोडकाभ्याम्मोडकेभ्यः
षष्ठी (of/'s)मोडकस्यमोडकयोःमोडकानाम्
सप्तमी (in/on/at/among)मोडकेमोडकयोःमोडकेषु
सम्बोधनम् (O!)हे मोडक !हे मोडके !हे मोडकानि !