संस्कृत शब्दरूप - मोडक (Samskrit Shabdroop - मोडक)

मोडक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोडकम्

मोडके

मोडकानि

द्वितीया

मोडकम्

मोडके

मोडकानि

तृतीया

मोडकेन

मोडकाभ्याम्

मोडकैः

चतुर्थी

मोडकाय

मोडकाभ्याम्

मोडकेभ्यः

पञ्चमी

मोडकात् / मोडकाद्

मोडकाभ्याम्

मोडकेभ्यः

षष्ठी

मोडकस्य

मोडकयोः

मोडकानाम्

सप्तमी

मोडके

मोडकयोः

मोडकेषु

सम्बोधनम्

हे मोडक !

हे मोडके !

हे मोडकानि !