संस्कृत शब्दरूप - मोटित (Samskrit Shabdroop - मोटित)

मोटित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोटितम्

मोटिते

मोटितानि

द्वितीया

मोटितम्

मोटिते

मोटितानि

तृतीया

मोटितेन

मोटिताभ्याम्

मोटितैः

चतुर्थी

मोटिताय

मोटिताभ्याम्

मोटितेभ्यः

पञ्चमी

मोटितात् / मोटिताद्

मोटिताभ्याम्

मोटितेभ्यः

षष्ठी

मोटितस्य

मोटितयोः

मोटितानाम्

सप्तमी

मोटिते

मोटितयोः

मोटितेषु

सम्बोधनम्

हे मोटित !

हे मोटिते !

हे मोटितानि !