Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोटित (Samskrit Shabdroop - मोटित)

मोटित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोटितम्मोटितेमोटितानि
द्वितीया (to)मोटितम्मोटितेमोटितानि
तृतीया (by/with/through)मोटितेनमोटिताभ्याम्मोटितैः
चतुर्थी (to/for)मोटितायमोटिताभ्याम्मोटितेभ्यः
पञ्चमी (from)मोटितात् / मोटिताद्मोटिताभ्याम्मोटितेभ्यः
षष्ठी (of/'s)मोटितस्यमोटितयोःमोटितानाम्
सप्तमी (in/on/at/among)मोटितेमोटितयोःमोटितेषु
सम्बोधनम् (O!)हे मोटित !हे मोटिते !हे मोटितानि !