संस्कृत शब्दरूप - मोटयितव्य (Samskrit Shabdroop - मोटयितव्य)

मोटयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोटयितव्यम्

मोटयितव्ये

मोटयितव्यानि

द्वितीया

मोटयितव्यम्

मोटयितव्ये

मोटयितव्यानि

तृतीया

मोटयितव्येन

मोटयितव्याभ्याम्

मोटयितव्यैः

चतुर्थी

मोटयितव्याय

मोटयितव्याभ्याम्

मोटयितव्येभ्यः

पञ्चमी

मोटयितव्यात् / मोटयितव्याद्

मोटयितव्याभ्याम्

मोटयितव्येभ्यः

षष्ठी

मोटयितव्यस्य

मोटयितव्ययोः

मोटयितव्यानाम्

सप्तमी

मोटयितव्ये

मोटयितव्ययोः

मोटयितव्येषु

सम्बोधनम्

हे मोटयितव्य !

हे मोटयितव्ये !

हे मोटयितव्यानि !