संस्कृत शब्दरूप - मोटयमान (Samskrit Shabdroop - मोटयमान)

मोटयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोटयमानम्

मोटयमाने

मोटयमानानि

द्वितीया

मोटयमानम्

मोटयमाने

मोटयमानानि

तृतीया

मोटयमानेन

मोटयमानाभ्याम्

मोटयमानैः

चतुर्थी

मोटयमानाय

मोटयमानाभ्याम्

मोटयमानेभ्यः

पञ्चमी

मोटयमानात् / मोटयमानाद्

मोटयमानाभ्याम्

मोटयमानेभ्यः

षष्ठी

मोटयमानस्य

मोटयमानयोः

मोटयमानानाम्

सप्तमी

मोटयमाने

मोटयमानयोः

मोटयमानेषु

सम्बोधनम्

हे मोटयमान !

हे मोटयमाने !

हे मोटयमानानि !