संस्कृत शब्दरूप - मोटनीय (Samskrit Shabdroop - मोटनीय)

मोटनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोटनीयम्

मोटनीये

मोटनीयानि

द्वितीया

मोटनीयम्

मोटनीये

मोटनीयानि

तृतीया

मोटनीयेन

मोटनीयाभ्याम्

मोटनीयैः

चतुर्थी

मोटनीयाय

मोटनीयाभ्याम्

मोटनीयेभ्यः

पञ्चमी

मोटनीयात् / मोटनीयाद्

मोटनीयाभ्याम्

मोटनीयेभ्यः

षष्ठी

मोटनीयस्य

मोटनीययोः

मोटनीयानाम्

सप्तमी

मोटनीये

मोटनीययोः

मोटनीयानाम्

सम्बोधनम्

हे मोटनीय !

हे मोटनीये !

हे मोटनीयानि !