संस्कृत शब्दरूप - मोतव्य (Samskrit Shabdroop - मोतव्य)
मोतव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोतव्यम् | मोतव्ये | मोतव्यानि |
द्वितीया (to) | मोतव्यम् | मोतव्ये | मोतव्यानि |
तृतीया (by/with/through) | मोतव्येन | मोतव्याभ्याम् | मोतव्यैः |
चतुर्थी (to/for) | मोतव्याय | मोतव्याभ्याम् | मोतव्येभ्यः |
पञ्चमी (from) | मोतव्यात् / मोतव्याद् | मोतव्याभ्याम् | मोतव्येभ्यः |
षष्ठी (of/'s) | मोतव्यस्य | मोतव्ययोः | मोतव्यानाम् |
सप्तमी (in/on/at/among) | मोतव्ये | मोतव्ययोः | मोतव्येषु |
सम्बोधनम् (O!) | हे मोतव्य ! | हे मोतव्ये ! | हे मोतव्यानि ! |