Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोतव्य (Samskrit Shabdroop - मोतव्य)

मोतव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोतव्यम्मोतव्येमोतव्यानि
द्वितीया (to)मोतव्यम्मोतव्येमोतव्यानि
तृतीया (by/with/through)मोतव्येनमोतव्याभ्याम्मोतव्यैः
चतुर्थी (to/for)मोतव्यायमोतव्याभ्याम्मोतव्येभ्यः
पञ्चमी (from)मोतव्यात् / मोतव्याद्मोतव्याभ्याम्मोतव्येभ्यः
षष्ठी (of/'s)मोतव्यस्यमोतव्ययोःमोतव्यानाम्
सप्तमी (in/on/at/among)मोतव्येमोतव्ययोःमोतव्येषु
सम्बोधनम् (O!)हे मोतव्य !हे मोतव्ये !हे मोतव्यानि !