संस्कृत शब्दरूप - मोतव्य (Samskrit Shabdroop - मोतव्य)

मोतव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोतव्यम्

मोतव्ये

मोतव्यानि

द्वितीया

मोतव्यम्

मोतव्ये

मोतव्यानि

तृतीया

मोतव्येन

मोतव्याभ्याम्

मोतव्यैः

चतुर्थी

मोतव्याय

मोतव्याभ्याम्

मोतव्येभ्यः

पञ्चमी

मोतव्यात् / मोतव्याद्

मोतव्याभ्याम्

मोतव्येभ्यः

षष्ठी

मोतव्यस्य

मोतव्ययोः

मोतव्यानाम्

सप्तमी

मोतव्ये

मोतव्ययोः

मोतव्येषु

सम्बोधनम्

हे मोतव्य !

हे मोतव्ये !

हे मोतव्यानि !