Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोण्य (Samskrit Shabdroop - मोण्य)

मोण्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोण्यम्मोण्येमोण्यानि
द्वितीया (to)मोण्यम्मोण्येमोण्यानि
तृतीया (by/with/through)मोण्येनमोण्याभ्याम्मोण्यैः
चतुर्थी (to/for)मोण्यायमोण्याभ्याम्मोण्येभ्यः
पञ्चमी (from)मोण्यात् / मोण्याद्मोण्याभ्याम्मोण्येभ्यः
षष्ठी (of/'s)मोण्यस्यमोण्ययोःमोण्यानाम्
सप्तमी (in/on/at/among)मोण्येमोण्ययोःमोण्येषु
सम्बोधनम् (O!)हे मोण्य !हे मोण्ये !हे मोण्यानि !