संस्कृत शब्दरूप - मोण्य (Samskrit Shabdroop - मोण्य)

मोण्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोण्यम्

मोण्ये

मोण्यानि

द्वितीया

मोण्यम्

मोण्ये

मोण्यानि

तृतीया

मोण्येन

मोण्याभ्याम्

मोण्यैः

चतुर्थी

मोण्याय

मोण्याभ्याम्

मोण्येभ्यः

पञ्चमी

मोण्यात् / मोण्याद्

मोण्याभ्याम्

मोण्येभ्यः

षष्ठी

मोण्यस्य

मोण्ययोः

मोण्यानाम्

सप्तमी

मोण्ये

मोण्ययोः

मोण्येषु

सम्बोधनम्

हे मोण्य !

हे मोण्ये !

हे मोण्यानि !