Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोद (Samskrit Shabdroop - मोद)

मोद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोदम्मोदेमोदानि
द्वितीया (to)मोदम्मोदेमोदानि
तृतीया (by/with/through)मोदेनमोदाभ्याम्मोदैः
चतुर्थी (to/for)मोदायमोदाभ्याम्मोदेभ्यः
पञ्चमी (from)मोदात् / मोदाद्मोदाभ्याम्मोदेभ्यः
षष्ठी (of/'s)मोदस्यमोदयोःमोदानाम्
सप्तमी (in/on/at/among)मोदेमोदयोःमोदेषु
सम्बोधनम् (O!)हे मोद !हे मोदे !हे मोदानि !