पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मोद (Samskrit Shabdroop - मोद)

मोद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोदम्मोदेमोदानि
द्वितीयामोदम्मोदेमोदानि
तृतीयामोदेनमोदाभ्याम्मोदैः
चतुर्थीमोदायमोदाभ्याम्मोदेभ्यः
पञ्चमीमोदात् / मोदाद्मोदाभ्याम्मोदेभ्यः
षष्ठीमोदस्यमोदयोःमोदानाम्
सप्तमीमोदेमोदयोःमोदेषु
सम्बोधनम्हे मोद !हे मोदे !हे मोदानि !