संस्कृत शब्दरूप - मोद (Samskrit Shabdroop - मोद)

मोद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोदम्

मोदे

मोदानि

द्वितीया

मोदम्

मोदे

मोदानि

तृतीया

मोदेन

मोदाभ्याम्

मोदैः

चतुर्थी

मोदाय

मोदाभ्याम्

मोदेभ्यः

पञ्चमी

मोदात् / मोदाद्

मोदाभ्याम्

मोदेभ्यः

षष्ठी

मोदस्य

मोदयोः

मोदानाम्

सप्तमी

मोदे

मोदयोः

मोदेषु

सम्बोधनम्

हे मोद !

हे मोदे !

हे मोदानि !