Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोटन (Samskrit Shabdroop - मोटन)

मोटन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोटनम्मोटनेमोटनानि
द्वितीया (to)मोटनम्मोटनेमोटनानि
तृतीया (by/with/through)मोटनेनमोटनाभ्याम्मोटनैः
चतुर्थी (to/for)मोटनायमोटनाभ्याम्मोटनेभ्यः
पञ्चमी (from)मोटनात् / मोटनाद्मोटनाभ्याम्मोटनेभ्यः
षष्ठी (of/'s)मोटनस्यमोटनयोःमोटनानाम्
सप्तमी (in/on/at/among)मोटनेमोटनयोःमोटनेषु
सम्बोधनम् (O!)हे मोटन !हे मोटने !हे मोटनानि !