Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोटक (Samskrit Shabdroop - मोटक)

मोटक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोटकम्मोटकेमोटकानि
द्वितीया (to)मोटकम्मोटकेमोटकानि
तृतीया (by/with/through)मोटकेनमोटकाभ्याम्मोटकैः
चतुर्थी (to/for)मोटकायमोटकाभ्याम्मोटकेभ्यः
पञ्चमी (from)मोटकात् / मोटकाद्मोटकाभ्याम्मोटकेभ्यः
षष्ठी (of/'s)मोटकस्यमोटकयोःमोटकानाम्
सप्तमी (in/on/at/among)मोटकेमोटकयोःमोटकेषु
सम्बोधनम् (O!)हे मोटक !हे मोटके !हे मोटकानि !