संस्कृत शब्दरूप - मोटक (Samskrit Shabdroop - मोटक)

मोटक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोटकम्

मोटके

मोटकानि

द्वितीया

मोटकम्

मोटके

मोटकानि

तृतीया

मोटकेन

मोटकाभ्याम्

मोटकैः

चतुर्थी

मोटकाय

मोटकाभ्याम्

मोटकेभ्यः

पञ्चमी

मोटकात् / मोटकाद्

मोटकाभ्याम्

मोटकेभ्यः

षष्ठी

मोटकस्य

मोटकयोः

मोटकानाम्

सप्तमी

मोटके

मोटकयोः

मोटकेषु

सम्बोधनम्

हे मोटक !

हे मोटके !

हे मोटकानि !