संस्कृत शब्दरूप - मोट (Samskrit Shabdroop - मोट)

मोट

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोटम्

मोटे

मोटानि

द्वितीया

मोटम्

मोटे

मोटानि

तृतीया

मोटेन

मोटाभ्याम्

मोटैः

चतुर्थी

मोटाय

मोटाभ्याम्

मोटेभ्यः

पञ्चमी

मोटात् / मोटाद्

मोटाभ्याम्

मोटेभ्यः

षष्ठी

मोटस्य

मोटयोः

मोटानाम्

सप्तमी

मोटे

मोटयोः

मोटेषु

सम्बोधनम्

हे मोट !

हे मोटे !

हे मोटानि !