Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोज्य (Samskrit Shabdroop - मोज्य)

मोज्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोज्यम्मोज्येमोज्यानि
द्वितीया (to)मोज्यम्मोज्येमोज्यानि
तृतीया (by/with/through)मोज्येनमोज्याभ्याम्मोज्यैः
चतुर्थी (to/for)मोज्यायमोज्याभ्याम्मोज्येभ्यः
पञ्चमी (from)मोज्यात् / मोज्याद्मोज्याभ्याम्मोज्येभ्यः
षष्ठी (of/'s)मोज्यस्यमोज्ययोःमोज्यानाम्
सप्तमी (in/on/at/among)मोज्येमोज्ययोःमोज्येषु
सम्बोधनम् (O!)हे मोज्य !हे मोज्ये !हे मोज्यानि !