संस्कृत शब्दरूप - मोज्य (Samskrit Shabdroop - मोज्य)

मोज्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोज्यम्

मोज्ये

मोज्यानि

द्वितीया

मोज्यम्

मोज्ये

मोज्यानि

तृतीया

मोज्येन

मोज्याभ्याम्

मोज्यैः

चतुर्थी

मोज्याय

मोज्याभ्याम्

मोज्येभ्यः

पञ्चमी

मोज्यात् / मोज्याद्

मोज्याभ्याम्

मोज्येभ्यः

षष्ठी

मोज्यस्य

मोज्ययोः

मोज्यानाम्

सप्तमी

मोज्ये

मोज्ययोः

मोज्येषु

सम्बोधनम्

हे मोज्य !

हे मोज्ये !

हे मोज्यानि !