संस्कृत शब्दरूप - मोस्य (Samskrit Shabdroop - मोस्य)
मोस्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोस्यम् | मोस्ये | मोस्यानि |
द्वितीया (to) | मोस्यम् | मोस्ये | मोस्यानि |
तृतीया (by/with/through) | मोस्येन | मोस्याभ्याम् | मोस्यैः |
चतुर्थी (to/for) | मोस्याय | मोस्याभ्याम् | मोस्येभ्यः |
पञ्चमी (from) | मोस्यात् / मोस्याद् | मोस्याभ्याम् | मोस्येभ्यः |
षष्ठी (of/'s) | मोस्यस्य | मोस्ययोः | मोस्यानाम् |
सप्तमी (in/on/at/among) | मोस्ये | मोस्ययोः | मोस्येषु |
सम्बोधनम् (O!) | मोस्य | मोस्ये | मोस्यानि |