Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोस्य (Samskrit Shabdroop - मोस्य)

मोस्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोस्यम्मोस्येमोस्यानि
द्वितीया (to)मोस्यम्मोस्येमोस्यानि
तृतीया (by/with/through)मोस्येनमोस्याभ्याम्मोस्यैः
चतुर्थी (to/for)मोस्यायमोस्याभ्याम्मोस्येभ्यः
पञ्चमी (from)मोस्यात् / मोस्याद्मोस्याभ्याम्मोस्येभ्यः
षष्ठी (of/'s)मोस्यस्यमोस्ययोःमोस्यानाम्
सप्तमी (in/on/at/among)मोस्येमोस्ययोःमोस्येषु
सम्बोधनम् (O!)मोस्यमोस्येमोस्यानि