संस्कृत शब्दरूप - मोस्य (Samskrit Shabdroop - मोस्य)

मोस्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोस्यम्

मोस्ये

मोस्यानि

द्वितीया

मोस्यम्

मोस्ये

मोस्यानि

तृतीया

मोस्येन

मोस्याभ्याम्

मोस्यैः

चतुर्थी

मोस्याय

मोस्याभ्याम्

मोस्येभ्यः

पञ्चमी

मोस्यात् / मोस्याद्

मोस्याभ्याम्

मोस्येभ्यः

षष्ठी

मोस्यस्य

मोस्ययोः

मोस्यानाम्

सप्तमी

मोस्ये

मोस्ययोः

मोस्येषु

सम्बोधनम्

मोस्य

मोस्ये

मोस्यानि