संस्कृत शब्दरूप - मोहक (Samskrit Shabdroop - मोहक)

मोहक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोहकम्

मोहके

मोहकानि

द्वितीया

मोहकम्

मोहके

मोहकानि

तृतीया

मोहकेन

मोहकाभ्याम्

मोहकैः

चतुर्थी

मोहकाय

मोहकाभ्याम्

मोहकेभ्यः

पञ्चमी

मोहकात् / मोहकाद्

मोहकाभ्याम्

मोहकेभ्यः

षष्ठी

मोहकस्य

मोहकयोः

मोहकानाम्

सप्तमी

मोहके

मोहकयोः

मोहकेषु

सम्बोधनम्

हे मोहक !

हे मोहके !

हे मोहकानि !