संस्कृत शब्दरूप - मोसितव्य (Samskrit Shabdroop - मोसितव्य)

मोसितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोसितव्यम्

मोसितव्ये

मोसितव्यानि

द्वितीया

मोसितव्यम्

मोसितव्ये

मोसितव्यानि

तृतीया

मोसितव्येन

मोसितव्याभ्याम्

मोसितव्यैः

चतुर्थी

मोसितव्याय

मोसितव्याभ्याम्

मोसितव्येभ्यः

पञ्चमी

मोसितव्यात् / मोसितव्याद्

मोसितव्याभ्याम्

मोसितव्येभ्यः

षष्ठी

मोसितव्यस्य

मोसितव्ययोः

मोसितव्यानाम्

सप्तमी

मोसितव्ये

मोसितव्ययोः

मोसितव्येषु

सम्बोधनम्

हे मोसितव्य !

हे मोसितव्ये !

हे मोसितव्यानि !