संस्कृत शब्दरूप - मोष्य (Samskrit Shabdroop - मोष्य)

मोष्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोष्यम्

मोष्ये

मोष्याणि

द्वितीया

मोष्यम्

मोष्ये

मोष्याणि

तृतीया

मोष्येण

मोष्याभ्याम्

मोष्यैः

चतुर्थी

मोष्याय

मोष्याभ्याम्

मोष्येभ्यः

पञ्चमी

मोष्यात् / मोष्याद्

मोष्याभ्याम्

मोष्येभ्यः

षष्ठी

मोष्यस्य

मोष्ययोः

मोष्याणाम्

सप्तमी

मोष्ये

मोष्ययोः

मोष्येषु

सम्बोधनम्

हे मोष्य !

हे मोष्ये !

हे मोष्याणि !