Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोष्य (Samskrit Shabdroop - मोष्य)

मोष्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोष्यम्मोष्येमोष्याणि
द्वितीया (to)मोष्यम्मोष्येमोष्याणि
तृतीया (by/with/through)मोष्येणमोष्याभ्याम्मोष्यैः
चतुर्थी (to/for)मोष्यायमोष्याभ्याम्मोष्येभ्यः
पञ्चमी (from)मोष्यात् / मोष्याद्मोष्याभ्याम्मोष्येभ्यः
षष्ठी (of/'s)मोष्यस्यमोष्ययोःमोष्याणाम्
सप्तमी (in/on/at/among)मोष्येमोष्ययोःमोष्येषु
सम्बोधनम् (O!)हे मोष्य !हे मोष्ये !हे मोष्याणि !