संस्कृत शब्दरूप - मोष्य (Samskrit Shabdroop - मोष्य)
मोष्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोष्यम् | मोष्ये | मोष्याणि |
द्वितीया (to) | मोष्यम् | मोष्ये | मोष्याणि |
तृतीया (by/with/through) | मोष्येण | मोष्याभ्याम् | मोष्यैः |
चतुर्थी (to/for) | मोष्याय | मोष्याभ्याम् | मोष्येभ्यः |
पञ्चमी (from) | मोष्यात् / मोष्याद् | मोष्याभ्याम् | मोष्येभ्यः |
षष्ठी (of/'s) | मोष्यस्य | मोष्ययोः | मोष्याणाम् |
सप्तमी (in/on/at/among) | मोष्ये | मोष्ययोः | मोष्येषु |
सम्बोधनम् (O!) | हे मोष्य ! | हे मोष्ये ! | हे मोष्याणि ! |