संस्कृत शब्दरूप - मोसक (Samskrit Shabdroop - मोसक)

मोसक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोसकम्

मोसके

मोसकानि

द्वितीया

मोसकम्

मोसके

मोसकानि

तृतीया

मोसकेन

मोसकाभ्याम्

मोसकैः

चतुर्थी

मोसकाय

मोसकाभ्याम्

मोसकेभ्यः

पञ्चमी

मोसकात् / मोसकाद्

मोसकाभ्याम्

मोसकेभ्यः

षष्ठी

मोसकस्य

मोसकयोः

मोसकानाम्

सप्तमी

मोसके

मोसकयोः

मोसकेषु

सम्बोधनम्

हे मोसक !

हे मोसके !

हे मोसकानि !