Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोसक (Samskrit Shabdroop - मोसक)

मोसक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोसकम्मोसकेमोसकानि
द्वितीया (to)मोसकम्मोसकेमोसकानि
तृतीया (by/with/through)मोसकेनमोसकाभ्याम्मोसकैः
चतुर्थी (to/for)मोसकायमोसकाभ्याम्मोसकेभ्यः
पञ्चमी (from)मोसकात् / मोसकाद्मोसकाभ्याम्मोसकेभ्यः
षष्ठी (of/'s)मोसकस्यमोसकयोःमोसकानाम्
सप्तमी (in/on/at/among)मोसकेमोसकयोःमोसकेषु
सम्बोधनम् (O!)हे मोसक !हे मोसके !हे मोसकानि !