संस्कृत शब्दरूप - मोषितव्य (Samskrit Shabdroop - मोषितव्य)

मोषितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोषितव्यम्

मोषितव्ये

मोषितव्यानि

द्वितीया

मोषितव्यम्

मोषितव्ये

मोषितव्यानि

तृतीया

मोषितव्येन

मोषितव्याभ्याम्

मोषितव्यैः

चतुर्थी

मोषितव्याय

मोषितव्याभ्याम्

मोषितव्येभ्यः

पञ्चमी

मोषितव्यात् / मोषितव्याद्

मोषितव्याभ्याम्

मोषितव्येभ्यः

षष्ठी

मोषितव्यस्य

मोषितव्ययोः

मोषितव्यानाम्

सप्तमी

मोषितव्ये

मोषितव्ययोः

मोषितव्येषु

सम्बोधनम्

हे मोषितव्य !

हे मोषितव्ये !

हे मोषितव्यानि !