Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोषितव्य (Samskrit Shabdroop - मोषितव्य)

मोषितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोषितव्यम्मोषितव्येमोषितव्यानि
द्वितीया (to)मोषितव्यम्मोषितव्येमोषितव्यानि
तृतीया (by/with/through)मोषितव्येनमोषितव्याभ्याम्मोषितव्यैः
चतुर्थी (to/for)मोषितव्यायमोषितव्याभ्याम्मोषितव्येभ्यः
पञ्चमी (from)मोषितव्यात् / मोषितव्याद्मोषितव्याभ्याम्मोषितव्येभ्यः
षष्ठी (of/'s)मोषितव्यस्यमोषितव्ययोःमोषितव्यानाम्
सप्तमी (in/on/at/among)मोषितव्येमोषितव्ययोःमोषितव्येषु
सम्बोधनम् (O!)हे मोषितव्य !हे मोषितव्ये !हे मोषितव्यानि !