संस्कृत शब्दरूप - मोषितव्य (Samskrit Shabdroop - मोषितव्य)
मोषितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोषितव्यम् | मोषितव्ये | मोषितव्यानि |
द्वितीया (to) | मोषितव्यम् | मोषितव्ये | मोषितव्यानि |
तृतीया (by/with/through) | मोषितव्येन | मोषितव्याभ्याम् | मोषितव्यैः |
चतुर्थी (to/for) | मोषितव्याय | मोषितव्याभ्याम् | मोषितव्येभ्यः |
पञ्चमी (from) | मोषितव्यात् / मोषितव्याद् | मोषितव्याभ्याम् | मोषितव्येभ्यः |
षष्ठी (of/'s) | मोषितव्यस्य | मोषितव्ययोः | मोषितव्यानाम् |
सप्तमी (in/on/at/among) | मोषितव्ये | मोषितव्ययोः | मोषितव्येषु |
सम्बोधनम् (O!) | हे मोषितव्य ! | हे मोषितव्ये ! | हे मोषितव्यानि ! |