संस्कृत शब्दरूप - मोषणीय (Samskrit Shabdroop - मोषणीय)

मोषणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोषणीयम्

मोषणीये

मोषणीयानि

द्वितीया

मोषणीयम्

मोषणीये

मोषणीयानि

तृतीया

मोषणीयेन

मोषणीयाभ्याम्

मोषणीयैः

चतुर्थी

मोषणीयाय

मोषणीयाभ्याम्

मोषणीयेभ्यः

पञ्चमी

मोषणीयात् / मोषणीयाद्

मोषणीयाभ्याम्

मोषणीयेभ्यः

षष्ठी

मोषणीयस्य

मोषणीययोः

मोषणीयानाम्

सप्तमी

मोषणीये

मोषणीययोः

मोषणीयेषु

सम्बोधनम्

हे मोषणीय !

हे मोषणीये !

हे मोषणीयानि !