Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोषणीय (Samskrit Shabdroop - मोषणीय)

मोषणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोषणीयम्मोषणीयेमोषणीयानि
द्वितीया (to)मोषणीयम्मोषणीयेमोषणीयानि
तृतीया (by/with/through)मोषणीयेनमोषणीयाभ्याम्मोषणीयैः
चतुर्थी (to/for)मोषणीयायमोषणीयाभ्याम्मोषणीयेभ्यः
पञ्चमी (from)मोषणीयात् / मोषणीयाद्मोषणीयाभ्याम्मोषणीयेभ्यः
षष्ठी (of/'s)मोषणीयस्यमोषणीययोःमोषणीयानाम्
सप्तमी (in/on/at/among)मोषणीयेमोषणीययोःमोषणीयेषु
सम्बोधनम् (O!)हे मोषणीय !हे मोषणीये !हे मोषणीयानि !