Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोषण (Samskrit Shabdroop - मोषण)

मोषण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोषणम्मोषणेमोषणानि
द्वितीया (to)मोषणम्मोषणेमोषणानि
तृतीया (by/with/through)मोषणेनमोषणाभ्याम्मोषणैः
चतुर्थी (to/for)मोषणायमोषणाभ्याम्मोषणेभ्यः
पञ्चमी (from)मोषणात् / मोषणाद्मोषणाभ्याम्मोषणेभ्यः
षष्ठी (of/'s)मोषणस्यमोषणयोःमोषणानाम्
सप्तमी (in/on/at/among)मोषणेमोषणयोःमोषणेषु
सम्बोधनम् (O!)हे मोषण !हे मोषणे !हे मोषणानि !