संस्कृत शब्दरूप - मोषण (Samskrit Shabdroop - मोषण)

मोषण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोषणम्

मोषणे

मोषणानि

द्वितीया

मोषणम्

मोषणे

मोषणानि

तृतीया

मोषणेन

मोषणाभ्याम्

मोषणैः

चतुर्थी

मोषणाय

मोषणाभ्याम्

मोषणेभ्यः

पञ्चमी

मोषणात् / मोषणाद्

मोषणाभ्याम्

मोषणेभ्यः

षष्ठी

मोषणस्य

मोषणयोः

मोषणानाम्

सप्तमी

मोषणे

मोषणयोः

मोषणेषु

सम्बोधनम्

हे मोषण !

हे मोषणे !

हे मोषणानि !