Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोषक (Samskrit Shabdroop - मोषक)

मोषक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोषकम्मोषकेमोषकाणि
द्वितीया (to)मोषकम्मोषकेमोषकाणि
तृतीया (by/with/through)मोषकेणमोषकाभ्याम्मोषकैः
चतुर्थी (to/for)मोषकायमोषकाभ्याम्मोषकेभ्यः
पञ्चमी (from)मोषकात् / मोषकाद्मोषकाभ्याम्मोषकेभ्यः
षष्ठी (of/'s)मोषकस्यमोषकयोःमोषकाणाम्
सप्तमी (in/on/at/among)मोषकेमोषकयोःमोषकेषु
सम्बोधनम् (O!)हे मोषक !हे मोषके !हे मोषकाणि !