संस्कृत शब्दरूप - मोषक (Samskrit Shabdroop - मोषक)

मोषक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोषकम्

मोषके

मोषकाणि

द्वितीया

मोषकम्

मोषके

मोषकाणि

तृतीया

मोषकेण

मोषकाभ्याम्

मोषकैः

चतुर्थी

मोषकाय

मोषकाभ्याम्

मोषकेभ्यः

पञ्चमी

मोषकात् / मोषकाद्

मोषकाभ्याम्

मोषकेभ्यः

षष्ठी

मोषकस्य

मोषकयोः

मोषकाणाम्

सप्तमी

मोषके

मोषकयोः

मोषकेषु

सम्बोधनम्

हे मोषक !

हे मोषके !

हे मोषकाणि !