संस्कृत शब्दरूप - मोर्य (Samskrit Shabdroop - मोर्य)

मोर्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोर्यम्

मोर्ये

मोर्याणि

द्वितीया

मोर्यम्

मोर्ये

मोर्याणि

तृतीया

मोर्येण

मोर्याभ्याम्

मोर्यैः

चतुर्थी

मोर्याय

मोर्याभ्याम्

मोर्येभ्यः

पञ्चमी

मोर्यात् / मोर्याद्

मोर्याभ्याम्

मोर्येभ्यः

षष्ठी

मोर्यस्य

मोर्ययोः

मोर्याणाम्

सप्तमी

मोर्ये

मोर्ययोः

मोर्येषु

सम्बोधनम्

हे मोर्य !

हे मोर्ये !

हे मोर्याणि !