संस्कृत शब्दरूप - मोसन (Samskrit Shabdroop - मोसन)

मोसन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोसनम्

मोसने

मोसनानि

द्वितीया

मोसनम्

मोसने

मोसनानि

तृतीया

मोसनेन

मोसनाभ्याम्

मोसनैः

चतुर्थी

मोसनाय

मोसनाभ्याम्

मोसनेभ्यः

पञ्चमी

मोसनात् / मोसनाद्

मोसनाभ्याम्

मोसनेभ्यः

षष्ठी

मोसनस्य

मोसनयोः

मोसनानाम्

सप्तमी

मोसने

मोसनयोः

मोसनेषु

सम्बोधनम्

हे मोसन !

हे मोसने !

हे मोसनानि !