Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोसन (Samskrit Shabdroop - मोसन)

मोसन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोसनम्मोसनेमोसनानि
द्वितीया (to)मोसनम्मोसनेमोसनानि
तृतीया (by/with/through)मोसनेनमोसनाभ्याम्मोसनैः
चतुर्थी (to/for)मोसनायमोसनाभ्याम्मोसनेभ्यः
पञ्चमी (from)मोसनात् / मोसनाद्मोसनाभ्याम्मोसनेभ्यः
षष्ठी (of/'s)मोसनस्यमोसनयोःमोसनानाम्
सप्तमी (in/on/at/among)मोसनेमोसनयोःमोसनेषु
सम्बोधनम् (O!)हे मोसन !हे मोसने !हे मोसनानि !