संस्कृत शब्दरूप - मोरितव्य (Samskrit Shabdroop - मोरितव्य)

मोरितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोरितव्यम्

मोरितव्ये

मोरितव्यानि

द्वितीया

मोरितव्यम्

मोरितव्ये

मोरितव्यानि

तृतीया

मोरितव्येन

मोरितव्याभ्याम्

मोरितव्यैः

चतुर्थी

मोरितव्याय

मोरितव्याभ्याम्

मोरितव्येभ्यः

पञ्चमी

मोरितव्यात् / मोरितव्याद्

मोरितव्याभ्याम्

मोरितव्येभ्यः

षष्ठी

मोरितव्यस्य

मोरितव्ययोः

मोरितव्यानाम्

सप्तमी

मोरितव्ये

मोरितव्ययोः

मोरितव्येषु

सम्बोधनम्

हे मोरितव्य !

हे मोरितव्ये !

हे मोरितव्यानि !