Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोरितव्य (Samskrit Shabdroop - मोरितव्य)

मोरितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोरितव्यम्मोरितव्येमोरितव्यानि
द्वितीया (to)मोरितव्यम्मोरितव्येमोरितव्यानि
तृतीया (by/with/through)मोरितव्येनमोरितव्याभ्याम्मोरितव्यैः
चतुर्थी (to/for)मोरितव्यायमोरितव्याभ्याम्मोरितव्येभ्यः
पञ्चमी (from)मोरितव्यात् / मोरितव्याद्मोरितव्याभ्याम्मोरितव्येभ्यः
षष्ठी (of/'s)मोरितव्यस्यमोरितव्ययोःमोरितव्यानाम्
सप्तमी (in/on/at/among)मोरितव्येमोरितव्ययोःमोरितव्येषु
सम्बोधनम् (O!)हे मोरितव्य !हे मोरितव्ये !हे मोरितव्यानि !