संस्कृत शब्दरूप - मोरणीय (Samskrit Shabdroop - मोरणीय)

मोरणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोरणीयम्

मोरणीये

मोरणीयानि

द्वितीया

मोरणीयम्

मोरणीये

मोरणीयानि

तृतीया

मोरणीयेन

मोरणीयाभ्याम्

मोरणीयैः

चतुर्थी

मोरणीयाय

मोरणीयाभ्याम्

मोरणीयेभ्यः

पञ्चमी

मोरणीयात् / मोरणीयाद्

मोरणीयाभ्याम्

मोरणीयेभ्यः

षष्ठी

मोरणीयस्य

मोरणीययोः

मोरणीयानाम्

सप्तमी

मोरणीये

मोरणीययोः

मोरणीयेषु

सम्बोधनम्

हे मोरणीय !

हे मोरणीये !

हे मोरणीयानि !