Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोरणीय (Samskrit Shabdroop - मोरणीय)

मोरणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोरणीयम्मोरणीयेमोरणीयानि
द्वितीया (to)मोरणीयम्मोरणीयेमोरणीयानि
तृतीया (by/with/through)मोरणीयेनमोरणीयाभ्याम्मोरणीयैः
चतुर्थी (to/for)मोरणीयायमोरणीयाभ्याम्मोरणीयेभ्यः
पञ्चमी (from)मोरणीयात् / मोरणीयाद्मोरणीयाभ्याम्मोरणीयेभ्यः
षष्ठी (of/'s)मोरणीयस्यमोरणीययोःमोरणीयानाम्
सप्तमी (in/on/at/among)मोरणीयेमोरणीययोःमोरणीयेषु
सम्बोधनम् (O!)हे मोरणीय !हे मोरणीये !हे मोरणीयानि !