Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोरण (Samskrit Shabdroop - मोरण)

मोरण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोरणम्मोरणेमोरणानि
द्वितीया (to)मोरणम्मोरणेमोरणानि
तृतीया (by/with/through)मोरणेनमोरणाभ्याम्मोरणैः
चतुर्थी (to/for)मोरणायमोरणाभ्याम्मोरणेभ्यः
पञ्चमी (from)मोरणात् / मोरणाद्मोरणाभ्याम्मोरणेभ्यः
षष्ठी (of/'s)मोरणस्यमोरणयोःमोरणानाम्
सप्तमी (in/on/at/among)मोरणेमोरणयोःमोरणेषु
सम्बोधनम् (O!)हे मोरण !हे मोरणे !हे मोरणानि !