संस्कृत शब्दरूप - मोरण (Samskrit Shabdroop - मोरण)

मोरण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोरणम्

मोरणे

मोरणानि

द्वितीया

मोरणम्

मोरणे

मोरणानि

तृतीया

मोरणेन

मोरणाभ्याम्

मोरणैः

चतुर्थी

मोरणाय

मोरणाभ्याम्

मोरणेभ्यः

पञ्चमी

मोरणात् / मोरणाद्

मोरणाभ्याम्

मोरणेभ्यः

षष्ठी

मोरणस्य

मोरणयोः

मोरणानाम्

सप्तमी

मोरणे

मोरणयोः

मोरणेषु

सम्बोधनम्

हे मोरण !

हे मोरणे !

हे मोरणानि !