Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोरक (Samskrit Shabdroop - मोरक)

मोरक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोरकम्मोरकेमोरकाणि
द्वितीया (to)मोरकम्मोरकेमोरकाणि
तृतीया (by/with/through)मोरकेणमोरकाभ्याम्मोरकैः
चतुर्थी (to/for)मोरकायमोरकाभ्याम्मोरकेभ्यः
पञ्चमी (from)मोरकात् / मोरकाद्मोरकाभ्याम्मोरकेभ्यः
षष्ठी (of/'s)मोरकस्यमोरकयोःमोरकाणाम्
सप्तमी (in/on/at/among)मोरकेमोरकयोःमोरकेषु
सम्बोधनम् (O!)हे मोरक !हे मोरके !हे मोरकाणि !