पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मोर (Samskrit Shabdroop - मोर)

मोर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोरम्मोरेमोराणि
द्वितीयामोरम्मोरेमोराणि
तृतीयामोरेणमोराभ्याम्मोरैः
चतुर्थीमोरायमोराभ्याम्मोरेभ्यः
पञ्चमीमोरात् / मोराद्मोराभ्याम्मोरेभ्यः
षष्ठीमोरस्यमोरयोःमोराणाम्
सप्तमीमोरेमोरयोःमोरेषु
सम्बोधनम्हे मोर !हे मोरे !हे मोराणि !