अद्य​ मङ्गलवासरः।
🕧 १२:३९:५९
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोर (Samskrit Shabdroop - मोर)

मोर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोरम्मोरेमोराणि
द्वितीया (to)मोरम्मोरेमोराणि
तृतीया (by/with/through)मोरेणमोराभ्याम्मोरैः
चतुर्थी (to/for)मोरायमोराभ्याम्मोरेभ्यः
पञ्चमी (from)मोरात् / मोराद्मोराभ्याम्मोरेभ्यः
षष्ठी (of/'s)मोरस्यमोरयोःमोराणाम्
सप्तमी (in/on/at/among)मोरेमोरयोःमोरेषु
सम्बोधनम् (O!)हे मोर !हे मोरे !हे मोराणि !